Declension table of ?anutarṣa

Deva

MasculineSingularDualPlural
Nominativeanutarṣaḥ anutarṣau anutarṣāḥ
Vocativeanutarṣa anutarṣau anutarṣāḥ
Accusativeanutarṣam anutarṣau anutarṣān
Instrumentalanutarṣeṇa anutarṣābhyām anutarṣaiḥ anutarṣebhiḥ
Dativeanutarṣāya anutarṣābhyām anutarṣebhyaḥ
Ablativeanutarṣāt anutarṣābhyām anutarṣebhyaḥ
Genitiveanutarṣasya anutarṣayoḥ anutarṣāṇām
Locativeanutarṣe anutarṣayoḥ anutarṣeṣu

Compound anutarṣa -

Adverb -anutarṣam -anutarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria