Declension table of ?anukuñcita

Deva

NeuterSingularDualPlural
Nominativeanukuñcitam anukuñcite anukuñcitāni
Vocativeanukuñcita anukuñcite anukuñcitāni
Accusativeanukuñcitam anukuñcite anukuñcitāni
Instrumentalanukuñcitena anukuñcitābhyām anukuñcitaiḥ
Dativeanukuñcitāya anukuñcitābhyām anukuñcitebhyaḥ
Ablativeanukuñcitāt anukuñcitābhyām anukuñcitebhyaḥ
Genitiveanukuñcitasya anukuñcitayoḥ anukuñcitānām
Locativeanukuñcite anukuñcitayoḥ anukuñciteṣu

Compound anukuñcita -

Adverb -anukuñcitam -anukuñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria