Declension table of ?anukūlatā

Deva

FeminineSingularDualPlural
Nominativeanukūlatā anukūlate anukūlatāḥ
Vocativeanukūlate anukūlate anukūlatāḥ
Accusativeanukūlatām anukūlate anukūlatāḥ
Instrumentalanukūlatayā anukūlatābhyām anukūlatābhiḥ
Dativeanukūlatāyai anukūlatābhyām anukūlatābhyaḥ
Ablativeanukūlatāyāḥ anukūlatābhyām anukūlatābhyaḥ
Genitiveanukūlatāyāḥ anukūlatayoḥ anukūlatānām
Locativeanukūlatāyām anukūlatayoḥ anukūlatāsu

Adverb -anukūlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria