Declension table of ?anukrośākṣepa

Deva

MasculineSingularDualPlural
Nominativeanukrośākṣepaḥ anukrośākṣepau anukrośākṣepāḥ
Vocativeanukrośākṣepa anukrośākṣepau anukrośākṣepāḥ
Accusativeanukrośākṣepam anukrośākṣepau anukrośākṣepān
Instrumentalanukrośākṣepeṇa anukrośākṣepābhyām anukrośākṣepaiḥ anukrośākṣepebhiḥ
Dativeanukrośākṣepāya anukrośākṣepābhyām anukrośākṣepebhyaḥ
Ablativeanukrośākṣepāt anukrośākṣepābhyām anukrośākṣepebhyaḥ
Genitiveanukrośākṣepasya anukrośākṣepayoḥ anukrośākṣepāṇām
Locativeanukrośākṣepe anukrośākṣepayoḥ anukrośākṣepeṣu

Compound anukrośākṣepa -

Adverb -anukrośākṣepam -anukrośākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria