Declension table of ?anukampitātman

Deva

MasculineSingularDualPlural
Nominativeanukampitātmā anukampitātmānau anukampitātmānaḥ
Vocativeanukampitātman anukampitātmānau anukampitātmānaḥ
Accusativeanukampitātmānam anukampitātmānau anukampitātmanaḥ
Instrumentalanukampitātmanā anukampitātmabhyām anukampitātmabhiḥ
Dativeanukampitātmane anukampitātmabhyām anukampitātmabhyaḥ
Ablativeanukampitātmanaḥ anukampitātmabhyām anukampitātmabhyaḥ
Genitiveanukampitātmanaḥ anukampitātmanoḥ anukampitātmanām
Locativeanukampitātmani anukampitātmanoḥ anukampitātmasu

Compound anukampitātma -

Adverb -anukampitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria