Declension table of ?anukāmakṛt

Deva

NeuterSingularDualPlural
Nominativeanukāmakṛt anukāmakṛtī anukāmakṛnti
Vocativeanukāmakṛt anukāmakṛtī anukāmakṛnti
Accusativeanukāmakṛt anukāmakṛtī anukāmakṛnti
Instrumentalanukāmakṛtā anukāmakṛdbhyām anukāmakṛdbhiḥ
Dativeanukāmakṛte anukāmakṛdbhyām anukāmakṛdbhyaḥ
Ablativeanukāmakṛtaḥ anukāmakṛdbhyām anukāmakṛdbhyaḥ
Genitiveanukāmakṛtaḥ anukāmakṛtoḥ anukāmakṛtām
Locativeanukāmakṛti anukāmakṛtoḥ anukāmakṛtsu

Compound anukāmakṛt -

Adverb -anukāmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria