Declension table of ?anujñāta

Deva

MasculineSingularDualPlural
Nominativeanujñātaḥ anujñātau anujñātāḥ
Vocativeanujñāta anujñātau anujñātāḥ
Accusativeanujñātam anujñātau anujñātān
Instrumentalanujñātena anujñātābhyām anujñātaiḥ anujñātebhiḥ
Dativeanujñātāya anujñātābhyām anujñātebhyaḥ
Ablativeanujñātāt anujñātābhyām anujñātebhyaḥ
Genitiveanujñātasya anujñātayoḥ anujñātānām
Locativeanujñāte anujñātayoḥ anujñāteṣu

Compound anujñāta -

Adverb -anujñātam -anujñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria