Declension table of ?anujñāprārthanā

Deva

FeminineSingularDualPlural
Nominativeanujñāprārthanā anujñāprārthane anujñāprārthanāḥ
Vocativeanujñāprārthane anujñāprārthane anujñāprārthanāḥ
Accusativeanujñāprārthanām anujñāprārthane anujñāprārthanāḥ
Instrumentalanujñāprārthanayā anujñāprārthanābhyām anujñāprārthanābhiḥ
Dativeanujñāprārthanāyai anujñāprārthanābhyām anujñāprārthanābhyaḥ
Ablativeanujñāprārthanāyāḥ anujñāprārthanābhyām anujñāprārthanābhyaḥ
Genitiveanujñāprārthanāyāḥ anujñāprārthanayoḥ anujñāprārthanānām
Locativeanujñāprārthanāyām anujñāprārthanayoḥ anujñāprārthanāsu

Adverb -anujñāprārthanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria