Declension table of ?anujīvya

Deva

MasculineSingularDualPlural
Nominativeanujīvyaḥ anujīvyau anujīvyāḥ
Vocativeanujīvya anujīvyau anujīvyāḥ
Accusativeanujīvyam anujīvyau anujīvyān
Instrumentalanujīvyena anujīvyābhyām anujīvyaiḥ anujīvyebhiḥ
Dativeanujīvyāya anujīvyābhyām anujīvyebhyaḥ
Ablativeanujīvyāt anujīvyābhyām anujīvyebhyaḥ
Genitiveanujīvyasya anujīvyayoḥ anujīvyānām
Locativeanujīvye anujīvyayoḥ anujīvyeṣu

Compound anujīvya -

Adverb -anujīvyam -anujīvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria