Declension table of ?anugrāhaka

Deva

MasculineSingularDualPlural
Nominativeanugrāhakaḥ anugrāhakau anugrāhakāḥ
Vocativeanugrāhaka anugrāhakau anugrāhakāḥ
Accusativeanugrāhakam anugrāhakau anugrāhakān
Instrumentalanugrāhakeṇa anugrāhakābhyām anugrāhakaiḥ anugrāhakebhiḥ
Dativeanugrāhakāya anugrāhakābhyām anugrāhakebhyaḥ
Ablativeanugrāhakāt anugrāhakābhyām anugrāhakebhyaḥ
Genitiveanugrāhakasya anugrāhakayoḥ anugrāhakāṇām
Locativeanugrāhake anugrāhakayoḥ anugrāhakeṣu

Compound anugrāhaka -

Adverb -anugrāhakam -anugrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria