Declension table of ?anughaṭana

Deva

NeuterSingularDualPlural
Nominativeanughaṭanam anughaṭane anughaṭanāni
Vocativeanughaṭana anughaṭane anughaṭanāni
Accusativeanughaṭanam anughaṭane anughaṭanāni
Instrumentalanughaṭanena anughaṭanābhyām anughaṭanaiḥ
Dativeanughaṭanāya anughaṭanābhyām anughaṭanebhyaḥ
Ablativeanughaṭanāt anughaṭanābhyām anughaṭanebhyaḥ
Genitiveanughaṭanasya anughaṭanayoḥ anughaṭanānām
Locativeanughaṭane anughaṭanayoḥ anughaṭaneṣu

Compound anughaṭana -

Adverb -anughaṭanam -anughaṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria