Declension table of ?anugāpana

Deva

NeuterSingularDualPlural
Nominativeanugāpanam anugāpane anugāpanāni
Vocativeanugāpana anugāpane anugāpanāni
Accusativeanugāpanam anugāpane anugāpanāni
Instrumentalanugāpanena anugāpanābhyām anugāpanaiḥ
Dativeanugāpanāya anugāpanābhyām anugāpanebhyaḥ
Ablativeanugāpanāt anugāpanābhyām anugāpanebhyaḥ
Genitiveanugāpanasya anugāpanayoḥ anugāpanānām
Locativeanugāpane anugāpanayoḥ anugāpaneṣu

Compound anugāpana -

Adverb -anugāpanam -anugāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria