Declension table of ?anudyata

Deva

NeuterSingularDualPlural
Nominativeanudyatam anudyate anudyatāni
Vocativeanudyata anudyate anudyatāni
Accusativeanudyatam anudyate anudyatāni
Instrumentalanudyatena anudyatābhyām anudyataiḥ
Dativeanudyatāya anudyatābhyām anudyatebhyaḥ
Ablativeanudyatāt anudyatābhyām anudyatebhyaḥ
Genitiveanudyatasya anudyatayoḥ anudyatānām
Locativeanudyate anudyatayoḥ anudyateṣu

Compound anudyata -

Adverb -anudyatam -anudyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria