Declension table of ?anudvātā

Deva

FeminineSingularDualPlural
Nominativeanudvātā anudvāte anudvātāḥ
Vocativeanudvāte anudvāte anudvātāḥ
Accusativeanudvātām anudvāte anudvātāḥ
Instrumentalanudvātayā anudvātābhyām anudvātābhiḥ
Dativeanudvātāyai anudvātābhyām anudvātābhyaḥ
Ablativeanudvātāyāḥ anudvātābhyām anudvātābhyaḥ
Genitiveanudvātāyāḥ anudvātayoḥ anudvātānām
Locativeanudvātāyām anudvātayoḥ anudvātāsu

Adverb -anudvātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria