Declension table of ?anudhāvana

Deva

NeuterSingularDualPlural
Nominativeanudhāvanam anudhāvane anudhāvanāni
Vocativeanudhāvana anudhāvane anudhāvanāni
Accusativeanudhāvanam anudhāvane anudhāvanāni
Instrumentalanudhāvanena anudhāvanābhyām anudhāvanaiḥ
Dativeanudhāvanāya anudhāvanābhyām anudhāvanebhyaḥ
Ablativeanudhāvanāt anudhāvanābhyām anudhāvanebhyaḥ
Genitiveanudhāvanasya anudhāvanayoḥ anudhāvanānām
Locativeanudhāvane anudhāvanayoḥ anudhāvaneṣu

Compound anudhāvana -

Adverb -anudhāvanam -anudhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria