Declension table of ?anudgīrṇa

Deva

NeuterSingularDualPlural
Nominativeanudgīrṇam anudgīrṇe anudgīrṇāni
Vocativeanudgīrṇa anudgīrṇe anudgīrṇāni
Accusativeanudgīrṇam anudgīrṇe anudgīrṇāni
Instrumentalanudgīrṇena anudgīrṇābhyām anudgīrṇaiḥ
Dativeanudgīrṇāya anudgīrṇābhyām anudgīrṇebhyaḥ
Ablativeanudgīrṇāt anudgīrṇābhyām anudgīrṇebhyaḥ
Genitiveanudgīrṇasya anudgīrṇayoḥ anudgīrṇānām
Locativeanudgīrṇe anudgīrṇayoḥ anudgīrṇeṣu

Compound anudgīrṇa -

Adverb -anudgīrṇam -anudgīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria