Declension table of ?anuddhṛta

Deva

MasculineSingularDualPlural
Nominativeanuddhṛtaḥ anuddhṛtau anuddhṛtāḥ
Vocativeanuddhṛta anuddhṛtau anuddhṛtāḥ
Accusativeanuddhṛtam anuddhṛtau anuddhṛtān
Instrumentalanuddhṛtena anuddhṛtābhyām anuddhṛtaiḥ anuddhṛtebhiḥ
Dativeanuddhṛtāya anuddhṛtābhyām anuddhṛtebhyaḥ
Ablativeanuddhṛtāt anuddhṛtābhyām anuddhṛtebhyaḥ
Genitiveanuddhṛtasya anuddhṛtayoḥ anuddhṛtānām
Locativeanuddhṛte anuddhṛtayoḥ anuddhṛteṣu

Compound anuddhṛta -

Adverb -anuddhṛtam -anuddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria