Declension table of ?anucita

Deva

MasculineSingularDualPlural
Nominativeanucitaḥ anucitau anucitāḥ
Vocativeanucita anucitau anucitāḥ
Accusativeanucitam anucitau anucitān
Instrumentalanucitena anucitābhyām anucitaiḥ anucitebhiḥ
Dativeanucitāya anucitābhyām anucitebhyaḥ
Ablativeanucitāt anucitābhyām anucitebhyaḥ
Genitiveanucitasya anucitayoḥ anucitānām
Locativeanucite anucitayoḥ anuciteṣu

Compound anucita -

Adverb -anucitam -anucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria