Declension table of ?antyajātīya

Deva

MasculineSingularDualPlural
Nominativeantyajātīyaḥ antyajātīyau antyajātīyāḥ
Vocativeantyajātīya antyajātīyau antyajātīyāḥ
Accusativeantyajātīyam antyajātīyau antyajātīyān
Instrumentalantyajātīyena antyajātīyābhyām antyajātīyaiḥ antyajātīyebhiḥ
Dativeantyajātīyāya antyajātīyābhyām antyajātīyebhyaḥ
Ablativeantyajātīyāt antyajātīyābhyām antyajātīyebhyaḥ
Genitiveantyajātīyasya antyajātīyayoḥ antyajātīyānām
Locativeantyajātīye antyajātīyayoḥ antyajātīyeṣu

Compound antyajātīya -

Adverb -antyajātīyam -antyajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria