Declension table of ?antiṣad

Deva

NeuterSingularDualPlural
Nominativeantiṣat antiṣadī antiṣandi
Vocativeantiṣat antiṣadī antiṣandi
Accusativeantiṣat antiṣadī antiṣandi
Instrumentalantiṣadā antiṣadbhyām antiṣadbhiḥ
Dativeantiṣade antiṣadbhyām antiṣadbhyaḥ
Ablativeantiṣadaḥ antiṣadbhyām antiṣadbhyaḥ
Genitiveantiṣadaḥ antiṣadoḥ antiṣadām
Locativeantiṣadi antiṣadoḥ antiṣatsu

Compound antiṣat -

Adverb -antiṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria