Declension table of ?annabubhukṣu_ā

Deva

FeminineSingularDualPlural
Nominativeannabubhukṣu_ā annabubhukṣu_e annabubhukṣu_āḥ
Vocativeannabubhukṣu_e annabubhukṣu_e annabubhukṣu_āḥ
Accusativeannabubhukṣu_ām annabubhukṣu_e annabubhukṣu_āḥ
Instrumentalannabubhukṣu_ayā annabubhukṣu_ābhyām annabubhukṣu_ābhiḥ
Dativeannabubhukṣu_āyai annabubhukṣu_ābhyām annabubhukṣu_ābhyaḥ
Ablativeannabubhukṣu_āyāḥ annabubhukṣu_ābhyām annabubhukṣu_ābhyaḥ
Genitiveannabubhukṣu_āyāḥ annabubhukṣu_ayoḥ annabubhukṣu_ānām
Locativeannabubhukṣu_āyām annabubhukṣu_ayoḥ annabubhukṣu_āsu

Adverb -annabubhukṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria