Declension table of ?annabubhukṣu

Deva

MasculineSingularDualPlural
Nominativeannabubhukṣuḥ annabubhukṣū annabubhukṣavaḥ
Vocativeannabubhukṣo annabubhukṣū annabubhukṣavaḥ
Accusativeannabubhukṣum annabubhukṣū annabubhukṣūn
Instrumentalannabubhukṣuṇā annabubhukṣubhyām annabubhukṣubhiḥ
Dativeannabubhukṣave annabubhukṣubhyām annabubhukṣubhyaḥ
Ablativeannabubhukṣoḥ annabubhukṣubhyām annabubhukṣubhyaḥ
Genitiveannabubhukṣoḥ annabubhukṣvoḥ annabubhukṣūṇām
Locativeannabubhukṣau annabubhukṣvoḥ annabubhukṣuṣu

Compound annabubhukṣu -

Adverb -annabubhukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria