Declension table of ?annabhakṣa

Deva

MasculineSingularDualPlural
Nominativeannabhakṣaḥ annabhakṣau annabhakṣāḥ
Vocativeannabhakṣa annabhakṣau annabhakṣāḥ
Accusativeannabhakṣam annabhakṣau annabhakṣān
Instrumentalannabhakṣeṇa annabhakṣābhyām annabhakṣaiḥ annabhakṣebhiḥ
Dativeannabhakṣāya annabhakṣābhyām annabhakṣebhyaḥ
Ablativeannabhakṣāt annabhakṣābhyām annabhakṣebhyaḥ
Genitiveannabhakṣasya annabhakṣayoḥ annabhakṣāṇām
Locativeannabhakṣe annabhakṣayoḥ annabhakṣeṣu

Compound annabhakṣa -

Adverb -annabhakṣam -annabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria