Declension table of ?aniścita

Deva

NeuterSingularDualPlural
Nominativeaniścitam aniścite aniścitāni
Vocativeaniścita aniścite aniścitāni
Accusativeaniścitam aniścite aniścitāni
Instrumentalaniścitena aniścitābhyām aniścitaiḥ
Dativeaniścitāya aniścitābhyām aniścitebhyaḥ
Ablativeaniścitāt aniścitābhyām aniścitebhyaḥ
Genitiveaniścitasya aniścitayoḥ aniścitānām
Locativeaniścite aniścitayoḥ aniściteṣu

Compound aniścita -

Adverb -aniścitam -aniścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria