Declension table of ?aniścita

Deva

MasculineSingularDualPlural
Nominativeaniścitaḥ aniścitau aniścitāḥ
Vocativeaniścita aniścitau aniścitāḥ
Accusativeaniścitam aniścitau aniścitān
Instrumentalaniścitena aniścitābhyām aniścitaiḥ aniścitebhiḥ
Dativeaniścitāya aniścitābhyām aniścitebhyaḥ
Ablativeaniścitāt aniścitābhyām aniścitebhyaḥ
Genitiveaniścitasya aniścitayoḥ aniścitānām
Locativeaniścite aniścitayoḥ aniściteṣu

Compound aniścita -

Adverb -aniścitam -aniścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria