Declension table of ?aniyatāṅka

Deva

MasculineSingularDualPlural
Nominativeaniyatāṅkaḥ aniyatāṅkau aniyatāṅkāḥ
Vocativeaniyatāṅka aniyatāṅkau aniyatāṅkāḥ
Accusativeaniyatāṅkam aniyatāṅkau aniyatāṅkān
Instrumentalaniyatāṅkena aniyatāṅkābhyām aniyatāṅkaiḥ aniyatāṅkebhiḥ
Dativeaniyatāṅkāya aniyatāṅkābhyām aniyatāṅkebhyaḥ
Ablativeaniyatāṅkāt aniyatāṅkābhyām aniyatāṅkebhyaḥ
Genitiveaniyatāṅkasya aniyatāṅkayoḥ aniyatāṅkānām
Locativeaniyatāṅke aniyatāṅkayoḥ aniyatāṅkeṣu

Compound aniyatāṅka -

Adverb -aniyatāṅkam -aniyatāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria