Declension table of ?anivedita

Deva

MasculineSingularDualPlural
Nominativeaniveditaḥ aniveditau aniveditāḥ
Vocativeanivedita aniveditau aniveditāḥ
Accusativeaniveditam aniveditau aniveditān
Instrumentalaniveditena aniveditābhyām aniveditaiḥ aniveditebhiḥ
Dativeaniveditāya aniveditābhyām aniveditebhyaḥ
Ablativeaniveditāt aniveditābhyām aniveditebhyaḥ
Genitiveaniveditasya aniveditayoḥ aniveditānām
Locativeanivedite aniveditayoḥ anivediteṣu

Compound anivedita -

Adverb -aniveditam -aniveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria