Declension table of ?anivartinī

Deva

FeminineSingularDualPlural
Nominativeanivartinī anivartinyau anivartinyaḥ
Vocativeanivartini anivartinyau anivartinyaḥ
Accusativeanivartinīm anivartinyau anivartinīḥ
Instrumentalanivartinyā anivartinībhyām anivartinībhiḥ
Dativeanivartinyai anivartinībhyām anivartinībhyaḥ
Ablativeanivartinyāḥ anivartinībhyām anivartinībhyaḥ
Genitiveanivartinyāḥ anivartinyoḥ anivartinīnām
Locativeanivartinyām anivartinyoḥ anivartinīṣu

Compound anivartini - anivartinī -

Adverb -anivartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria