Declension table of ?anityabhāva

Deva

MasculineSingularDualPlural
Nominativeanityabhāvaḥ anityabhāvau anityabhāvāḥ
Vocativeanityabhāva anityabhāvau anityabhāvāḥ
Accusativeanityabhāvam anityabhāvau anityabhāvān
Instrumentalanityabhāvena anityabhāvābhyām anityabhāvaiḥ anityabhāvebhiḥ
Dativeanityabhāvāya anityabhāvābhyām anityabhāvebhyaḥ
Ablativeanityabhāvāt anityabhāvābhyām anityabhāvebhyaḥ
Genitiveanityabhāvasya anityabhāvayoḥ anityabhāvānām
Locativeanityabhāve anityabhāvayoḥ anityabhāveṣu

Compound anityabhāva -

Adverb -anityabhāvam -anityabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria