Declension table of ?anisṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeanisṛṣṭā anisṛṣṭe anisṛṣṭāḥ
Vocativeanisṛṣṭe anisṛṣṭe anisṛṣṭāḥ
Accusativeanisṛṣṭām anisṛṣṭe anisṛṣṭāḥ
Instrumentalanisṛṣṭayā anisṛṣṭābhyām anisṛṣṭābhiḥ
Dativeanisṛṣṭāyai anisṛṣṭābhyām anisṛṣṭābhyaḥ
Ablativeanisṛṣṭāyāḥ anisṛṣṭābhyām anisṛṣṭābhyaḥ
Genitiveanisṛṣṭāyāḥ anisṛṣṭayoḥ anisṛṣṭānām
Locativeanisṛṣṭāyām anisṛṣṭayoḥ anisṛṣṭāsu

Adverb -anisṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria