Declension table of ?anirveśa

Deva

MasculineSingularDualPlural
Nominativeanirveśaḥ anirveśau anirveśāḥ
Vocativeanirveśa anirveśau anirveśāḥ
Accusativeanirveśam anirveśau anirveśān
Instrumentalanirveśena anirveśābhyām anirveśaiḥ anirveśebhiḥ
Dativeanirveśāya anirveśābhyām anirveśebhyaḥ
Ablativeanirveśāt anirveśābhyām anirveśebhyaḥ
Genitiveanirveśasya anirveśayoḥ anirveśānām
Locativeanirveśe anirveśayoḥ anirveśeṣu

Compound anirveśa -

Adverb -anirveśam -anirveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria