Declension table of ?anirvāhya

Deva

NeuterSingularDualPlural
Nominativeanirvāhyam anirvāhye anirvāhyāṇi
Vocativeanirvāhya anirvāhye anirvāhyāṇi
Accusativeanirvāhyam anirvāhye anirvāhyāṇi
Instrumentalanirvāhyeṇa anirvāhyābhyām anirvāhyaiḥ
Dativeanirvāhyāya anirvāhyābhyām anirvāhyebhyaḥ
Ablativeanirvāhyāt anirvāhyābhyām anirvāhyebhyaḥ
Genitiveanirvāhyasya anirvāhyayoḥ anirvāhyāṇām
Locativeanirvāhye anirvāhyayoḥ anirvāhyeṣu

Compound anirvāhya -

Adverb -anirvāhyam -anirvāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria