Declension table of ?anirvāha

Deva

MasculineSingularDualPlural
Nominativeanirvāhaḥ anirvāhau anirvāhāḥ
Vocativeanirvāha anirvāhau anirvāhāḥ
Accusativeanirvāham anirvāhau anirvāhān
Instrumentalanirvāheṇa anirvāhābhyām anirvāhaiḥ anirvāhebhiḥ
Dativeanirvāhāya anirvāhābhyām anirvāhebhyaḥ
Ablativeanirvāhāt anirvāhābhyām anirvāhebhyaḥ
Genitiveanirvāhasya anirvāhayoḥ anirvāhāṇām
Locativeanirvāhe anirvāhayoḥ anirvāheṣu

Compound anirvāha -

Adverb -anirvāham -anirvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria