Declension table of ?anirvācya

Deva

MasculineSingularDualPlural
Nominativeanirvācyaḥ anirvācyau anirvācyāḥ
Vocativeanirvācya anirvācyau anirvācyāḥ
Accusativeanirvācyam anirvācyau anirvācyān
Instrumentalanirvācyena anirvācyābhyām anirvācyaiḥ anirvācyebhiḥ
Dativeanirvācyāya anirvācyābhyām anirvācyebhyaḥ
Ablativeanirvācyāt anirvācyābhyām anirvācyebhyaḥ
Genitiveanirvācyasya anirvācyayoḥ anirvācyānām
Locativeanirvācye anirvācyayoḥ anirvācyeṣu

Compound anirvācya -

Adverb -anirvācyam -anirvācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria