Declension table of ?anirloḍita

Deva

MasculineSingularDualPlural
Nominativeanirloḍitaḥ anirloḍitau anirloḍitāḥ
Vocativeanirloḍita anirloḍitau anirloḍitāḥ
Accusativeanirloḍitam anirloḍitau anirloḍitān
Instrumentalanirloḍitena anirloḍitābhyām anirloḍitaiḥ anirloḍitebhiḥ
Dativeanirloḍitāya anirloḍitābhyām anirloḍitebhyaḥ
Ablativeanirloḍitāt anirloḍitābhyām anirloḍitebhyaḥ
Genitiveanirloḍitasya anirloḍitayoḥ anirloḍitānām
Locativeanirloḍite anirloḍitayoḥ anirloḍiteṣu

Compound anirloḍita -

Adverb -anirloḍitam -anirloḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria