Declension table of ?anirhata

Deva

MasculineSingularDualPlural
Nominativeanirhataḥ anirhatau anirhatāḥ
Vocativeanirhata anirhatau anirhatāḥ
Accusativeanirhatam anirhatau anirhatān
Instrumentalanirhatena anirhatābhyām anirhataiḥ anirhatebhiḥ
Dativeanirhatāya anirhatābhyām anirhatebhyaḥ
Ablativeanirhatāt anirhatābhyām anirhatebhyaḥ
Genitiveanirhatasya anirhatayoḥ anirhatānām
Locativeanirhate anirhatayoḥ anirhateṣu

Compound anirhata -

Adverb -anirhatam -anirhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria