Declension table of ?anirghāta

Deva

MasculineSingularDualPlural
Nominativeanirghātaḥ anirghātau anirghātāḥ
Vocativeanirghāta anirghātau anirghātāḥ
Accusativeanirghātam anirghātau anirghātān
Instrumentalanirghātena anirghātābhyām anirghātaiḥ anirghātebhiḥ
Dativeanirghātāya anirghātābhyām anirghātebhyaḥ
Ablativeanirghātāt anirghātābhyām anirghātebhyaḥ
Genitiveanirghātasya anirghātayoḥ anirghātānām
Locativeanirghāte anirghātayoḥ anirghāteṣu

Compound anirghāta -

Adverb -anirghātam -anirghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria