Declension table of ?anirdhārya

Deva

NeuterSingularDualPlural
Nominativeanirdhāryam anirdhārye anirdhāryāṇi
Vocativeanirdhārya anirdhārye anirdhāryāṇi
Accusativeanirdhāryam anirdhārye anirdhāryāṇi
Instrumentalanirdhāryeṇa anirdhāryābhyām anirdhāryaiḥ
Dativeanirdhāryāya anirdhāryābhyām anirdhāryebhyaḥ
Ablativeanirdhāryāt anirdhāryābhyām anirdhāryebhyaḥ
Genitiveanirdhāryasya anirdhāryayoḥ anirdhāryāṇām
Locativeanirdhārye anirdhāryayoḥ anirdhāryeṣu

Compound anirdhārya -

Adverb -anirdhāryam -anirdhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria