Declension table of ?anirdhārita

Deva

MasculineSingularDualPlural
Nominativeanirdhāritaḥ anirdhāritau anirdhāritāḥ
Vocativeanirdhārita anirdhāritau anirdhāritāḥ
Accusativeanirdhāritam anirdhāritau anirdhāritān
Instrumentalanirdhāritena anirdhāritābhyām anirdhāritaiḥ anirdhāritebhiḥ
Dativeanirdhāritāya anirdhāritābhyām anirdhāritebhyaḥ
Ablativeanirdhāritāt anirdhāritābhyām anirdhāritebhyaḥ
Genitiveanirdhāritasya anirdhāritayoḥ anirdhāritānām
Locativeanirdhārite anirdhāritayoḥ anirdhāriteṣu

Compound anirdhārita -

Adverb -anirdhāritam -anirdhāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria