Declension table of ?anirākariṣṇu

Deva

MasculineSingularDualPlural
Nominativeanirākariṣṇuḥ anirākariṣṇū anirākariṣṇavaḥ
Vocativeanirākariṣṇo anirākariṣṇū anirākariṣṇavaḥ
Accusativeanirākariṣṇum anirākariṣṇū anirākariṣṇūn
Instrumentalanirākariṣṇunā anirākariṣṇubhyām anirākariṣṇubhiḥ
Dativeanirākariṣṇave anirākariṣṇubhyām anirākariṣṇubhyaḥ
Ablativeanirākariṣṇoḥ anirākariṣṇubhyām anirākariṣṇubhyaḥ
Genitiveanirākariṣṇoḥ anirākariṣṇvoḥ anirākariṣṇūnām
Locativeanirākariṣṇau anirākariṣṇvoḥ anirākariṣṇuṣu

Compound anirākariṣṇu -

Adverb -anirākariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria