Declension table of ?anipadyamāna

Deva

MasculineSingularDualPlural
Nominativeanipadyamānaḥ anipadyamānau anipadyamānāḥ
Vocativeanipadyamāna anipadyamānau anipadyamānāḥ
Accusativeanipadyamānam anipadyamānau anipadyamānān
Instrumentalanipadyamānena anipadyamānābhyām anipadyamānaiḥ anipadyamānebhiḥ
Dativeanipadyamānāya anipadyamānābhyām anipadyamānebhyaḥ
Ablativeanipadyamānāt anipadyamānābhyām anipadyamānebhyaḥ
Genitiveanipadyamānasya anipadyamānayoḥ anipadyamānānām
Locativeanipadyamāne anipadyamānayoḥ anipadyamāneṣu

Compound anipadyamāna -

Adverb -anipadyamānam -anipadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria