Declension table of ?anilāyana

Deva

NeuterSingularDualPlural
Nominativeanilāyanam anilāyane anilāyanāni
Vocativeanilāyana anilāyane anilāyanāni
Accusativeanilāyanam anilāyane anilāyanāni
Instrumentalanilāyanena anilāyanābhyām anilāyanaiḥ
Dativeanilāyanāya anilāyanābhyām anilāyanebhyaḥ
Ablativeanilāyanāt anilāyanābhyām anilāyanebhyaḥ
Genitiveanilāyanasya anilāyanayoḥ anilāyanānām
Locativeanilāyane anilāyanayoḥ anilāyaneṣu

Compound anilāyana -

Adverb -anilāyanam -anilāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria