Declension table of ?anīkavat

Deva

MasculineSingularDualPlural
Nominativeanīkavān anīkavantau anīkavantaḥ
Vocativeanīkavan anīkavantau anīkavantaḥ
Accusativeanīkavantam anīkavantau anīkavataḥ
Instrumentalanīkavatā anīkavadbhyām anīkavadbhiḥ
Dativeanīkavate anīkavadbhyām anīkavadbhyaḥ
Ablativeanīkavataḥ anīkavadbhyām anīkavadbhyaḥ
Genitiveanīkavataḥ anīkavatoḥ anīkavatām
Locativeanīkavati anīkavatoḥ anīkavatsu

Compound anīkavat -

Adverb -anīkavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria