Declension table of ?anīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativeanīkṣaṇam anīkṣaṇe anīkṣaṇāni
Vocativeanīkṣaṇa anīkṣaṇe anīkṣaṇāni
Accusativeanīkṣaṇam anīkṣaṇe anīkṣaṇāni
Instrumentalanīkṣaṇena anīkṣaṇābhyām anīkṣaṇaiḥ
Dativeanīkṣaṇāya anīkṣaṇābhyām anīkṣaṇebhyaḥ
Ablativeanīkṣaṇāt anīkṣaṇābhyām anīkṣaṇebhyaḥ
Genitiveanīkṣaṇasya anīkṣaṇayoḥ anīkṣaṇānām
Locativeanīkṣaṇe anīkṣaṇayoḥ anīkṣaṇeṣu

Compound anīkṣaṇa -

Adverb -anīkṣaṇam -anīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria