Declension table of ?aniguptā

Deva

FeminineSingularDualPlural
Nominativeaniguptā anigupte aniguptāḥ
Vocativeanigupte anigupte aniguptāḥ
Accusativeaniguptām anigupte aniguptāḥ
Instrumentalaniguptayā aniguptābhyām aniguptābhiḥ
Dativeaniguptāyai aniguptābhyām aniguptābhyaḥ
Ablativeaniguptāyāḥ aniguptābhyām aniguptābhyaḥ
Genitiveaniguptāyāḥ aniguptayoḥ aniguptānām
Locativeaniguptāyām aniguptayoḥ aniguptāsu

Adverb -aniguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria