Declension table of ?aniṅgayat

Deva

MasculineSingularDualPlural
Nominativeaniṅgayan aniṅgayantau aniṅgayantaḥ
Vocativeaniṅgayan aniṅgayantau aniṅgayantaḥ
Accusativeaniṅgayantam aniṅgayantau aniṅgayataḥ
Instrumentalaniṅgayatā aniṅgayadbhyām aniṅgayadbhiḥ
Dativeaniṅgayate aniṅgayadbhyām aniṅgayadbhyaḥ
Ablativeaniṅgayataḥ aniṅgayadbhyām aniṅgayadbhyaḥ
Genitiveaniṅgayataḥ aniṅgayatoḥ aniṅgayatām
Locativeaniṅgayati aniṅgayatoḥ aniṅgayatsu

Compound aniṅgayat -

Adverb -aniṅgayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria