Declension table of ?aniṅgana

Deva

MasculineSingularDualPlural
Nominativeaniṅganaḥ aniṅganau aniṅganāḥ
Vocativeaniṅgana aniṅganau aniṅganāḥ
Accusativeaniṅganam aniṅganau aniṅganān
Instrumentalaniṅganena aniṅganābhyām aniṅganaiḥ aniṅganebhiḥ
Dativeaniṅganāya aniṅganābhyām aniṅganebhyaḥ
Ablativeaniṅganāt aniṅganābhyām aniṅganebhyaḥ
Genitiveaniṅganasya aniṅganayoḥ aniṅganānām
Locativeaniṅgane aniṅganayoḥ aniṅganeṣu

Compound aniṅgana -

Adverb -aniṅganam -aniṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria