Declension table of ?anidhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeanidhṛṣṭaḥ anidhṛṣṭau anidhṛṣṭāḥ
Vocativeanidhṛṣṭa anidhṛṣṭau anidhṛṣṭāḥ
Accusativeanidhṛṣṭam anidhṛṣṭau anidhṛṣṭān
Instrumentalanidhṛṣṭena anidhṛṣṭābhyām anidhṛṣṭaiḥ anidhṛṣṭebhiḥ
Dativeanidhṛṣṭāya anidhṛṣṭābhyām anidhṛṣṭebhyaḥ
Ablativeanidhṛṣṭāt anidhṛṣṭābhyām anidhṛṣṭebhyaḥ
Genitiveanidhṛṣṭasya anidhṛṣṭayoḥ anidhṛṣṭānām
Locativeanidhṛṣṭe anidhṛṣṭayoḥ anidhṛṣṭeṣu

Compound anidhṛṣṭa -

Adverb -anidhṛṣṭam -anidhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria