Declension table of ?aniṣudhanva

Deva

NeuterSingularDualPlural
Nominativeaniṣudhanvam aniṣudhanve aniṣudhanvāni
Vocativeaniṣudhanva aniṣudhanve aniṣudhanvāni
Accusativeaniṣudhanvam aniṣudhanve aniṣudhanvāni
Instrumentalaniṣudhanvena aniṣudhanvābhyām aniṣudhanvaiḥ
Dativeaniṣudhanvāya aniṣudhanvābhyām aniṣudhanvebhyaḥ
Ablativeaniṣudhanvāt aniṣudhanvābhyām aniṣudhanvebhyaḥ
Genitiveaniṣudhanvasya aniṣudhanvayoḥ aniṣudhanvānām
Locativeaniṣudhanve aniṣudhanvayoḥ aniṣudhanveṣu

Compound aniṣudhanva -

Adverb -aniṣudhanvam -aniṣudhanvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria