Declension table of ?aniṣucārin

Deva

NeuterSingularDualPlural
Nominativeaniṣucāri aniṣucāriṇī aniṣucārīṇi
Vocativeaniṣucārin aniṣucāri aniṣucāriṇī aniṣucārīṇi
Accusativeaniṣucāri aniṣucāriṇī aniṣucārīṇi
Instrumentalaniṣucāriṇā aniṣucāribhyām aniṣucāribhiḥ
Dativeaniṣucāriṇe aniṣucāribhyām aniṣucāribhyaḥ
Ablativeaniṣucāriṇaḥ aniṣucāribhyām aniṣucāribhyaḥ
Genitiveaniṣucāriṇaḥ aniṣucāriṇoḥ aniṣucāriṇām
Locativeaniṣucāriṇi aniṣucāriṇoḥ aniṣucāriṣu

Compound aniṣucāri -

Adverb -aniṣucāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria